वांछित मन्त्र चुनें

तं त्वामज्मे॑षु वा॒जिनं॑ तन्वा॒ना अ॑ग्ने अध्व॒रम् । वह्निं॒ होता॑रमीळते ॥

अंग्रेज़ी लिप्यंतरण

taṁ tvām ajmeṣu vājinaṁ tanvānā agne adhvaram | vahniṁ hotāram īḻate ||

पद पाठ

तम् । त्वाम् । अज्मे॑षु । वा॒जिन॑म् । त॒न्वा॒नाः । अ॒ग्ने॒ । अ॒ध्व॒रम् । वह्नि॑म् । होता॑रम् । ई॒ळ॒ते॒ ॥ ८.४३.२०

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:20 | अष्टक:6» अध्याय:3» वर्ग:32» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:20


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (उत) और (अग्ने) हे सर्वगतिप्रद परमात्मन् ! (मम+स्तुतः) मेरी स्तुतियाँ (त्वा) तुझको (आशत) प्राप्त हों। यहाँ दृष्टान्त देते हैं−(गावः+इव) जैसे गाएँ (वाश्राय) नाद करते हुए और (प्रतिहर्यते) दुग्धाभिलाषी वत्स के लिये (गोष्ठम्+आशत) गोष्ठ में प्रवेश करती हैं ॥१७॥
भावार्थभाषाः - जैसे वत्स के लिये गौ दौड़कर गोष्ठ में जाती है, तद्वत् मेरे स्तोत्र भी शीघ्रता से आपके निकट प्राप्त हों। यह इसका आशय है ॥१७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - उत=अपि च। हे अग्ने ! मम। स्तुतः=स्तुतयः। त्वा=त्वां। आशत=प्राप्नुवन्तु। अत्र दृष्टान्तः। गाव इव=यथा गावः। वाश्राय=वाशनशीलाय। पुनः प्रतिहर्य्यते=पयः कामयमानाय वत्साय। गोष्ठम्। आशत=प्रविशन्ति तद्वत् ॥१७॥